A 176-3 Manthānabhairavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 176/3
Title: Manthānabhairavatantra
Dimensions: 41.5 x 18 cm x 150 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/164
Remarks:


Reel No. A 176-3 Inventory No. 34934

Title Manthānabhairavatantra

Remarks a.k.a Śrīmatottaratantra

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 110b, no. 4091

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 18.0 x 41.5 cm

Folios 150

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title maṃ taṃ and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/164

Manuscript Features

Scribe leaves few letters blank in various place and according to the main copy noted 36 folios are missing in the beginning of the text.

Scribe notes down folio numbers of Ślokas and written manthānko jogaṣaḍa on the exp. 2.

Excerpts

Beginning

⟪śrīgaṇeśāya namaḥ ||⟫ [[ādau [[36patra]]grantha truṭiḥ]] ||

pīṭhajñāṃ tritayaṃ klinnā vīrāṣṭakam anuttamaṃ ||

kumārīvat kumāraṃ syād yugmayugmaṃ tathāparā ||

vīracakraṃ tu taṃ divyaṃ dhūpaṃ yathā –daya- || ||

seyadiḥ (!) līna (!) ānandaṃ --- pibate kramāt ||

kodyaṣṭau siddhaliṅgānāṃ sthāpitec (!) ca pi yat phalam ||

tatphalaṃ labhate deva asya cakrasya pūjanāt || (fol. 1v1–3)

End

kulanityā tu prathamā vajreśvari dvitīyakā ||

tṛtīyā tvari maku-(!) caturthikāṃ || (!)

pañcamī lalitādevī ṣaṣṭhī bheruṇḍasaṃjñakā ||

saptamī nīlapatākā (!) asṭamī kāmamaṅgalā(!) ||

vyomavyāpinī devī ca navamī siddhidāyikā ||

navanityākrameṇaiva āsane raktapaṃkaje ||

tripurā devadeveśa jñātvā kramam anusmaret || (fol. 150r7–10)

Colophon

ity ādyāvatāre mahāmaṃthānabhairavayajñe anvaye saptakoṭipramāṇe merumārggavinirgate lakṣapādādhike ādyapīṭhāvatārite vidyāpīṭhamārgge vimalabhedottaraṣaṭkanirṇayakādibhede ājñāpārameśvarasvāminīmate śrīcaturviṃśatisāhasre ambākramabhāṣite śrīmate ekavīrātripurābhidhāne navanityāyogādhikāravarṇane kramodayo nāmo (!) nandaḥ ||     || śubham ||

śrīrāmāya namaḥ ||

śrīrāmacaṃdrāya namaḥ ||

śrībhavānīśaṃkarābhyāṃ namaḥ || (fol. 150r10–150v2)

Microfilm Details

Reel No. A 0176/03

Date of Filming 24-10-1971

Exposures 159

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 7v–8r, 29v–30r, 97v–98r, 105v–106r, 114v–115r, 117v–118r,

Catalogued by MS

Date 17-01-2008

Bibliography